कोष्ठकात् उचित शब्दं चित्वा वाक्यं पूरयत-

यथा- बालिका पठति। (बालिका/बालिका:)

() ------------- गुज्जति। (भ्रमर:/भ्रमरा:)

() ------------- चलत:(पिपीलिका:/पिपीलिके)

() ------------- अस्ति। (तूलिका/तूलिके)

() ------------- सन्ति। (द्विचक्रिके:/ द्विचक्रिका:)

() ------------- चरन्ति। (अजा:/अजे)

() भ्रमर: गुज्जति। (पु., एकवचन)

() पिपीलिके चलत:(स्त्री. द्विवचन)

() तूलिका अस्ति। (स्त्री. एकवचन)

() द्विचक्रिका: सन्ति। (स्त्री. बहुवचन)

() अजा: चरन्ति। (स्त्री. बहुवचन)

  • 0
What are you looking for?