निर्देशानुसारं वाक्यानि रचयत

यथा एतत् पतति। (बहुवचने) - एतानि पतन्ति।

() एतत् फलम्। (बहुवचने) - --------------------

() एते व्यजने। (एकवचने) - --------------------

() एतानि यानानि। (द्विवचने) - --------------------

() भ्रमर: गुंजति। (बहुवचने) - --------------------

() मयूर: नृत्यति। (द्विवचने) - --------------------

() एतत् फलम्। (बहुवचने) - एतानि फलानि

() एते व्यजने। (एकवचने) - एतत् व्यजनम्

() एतानि यानानि। (द्विवचने) - एते याने

() भ्रमर: गुंजति। (बहुवचने) - भ्रमरा: गुंजन्ति

() मयूर: नृत्यति। (द्विवचने) - मयूरौ नृत्यत:

  • -1
What are you looking for?