कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि

() ------------------- पठामि। (वयम्‌/अहम्‌)

() ------------------- गच्छथ:(युवाम्‌/यूयम्‌)

() एतत् ------------------- पुस्तकम्। (माम्‌/मम)

() ------------------- क्रीडनकानि। (युष्मान्‌/युष्माकम्‌)

() ------------------- छात्रे स्व:(वयम्‌/आवाम्‌)

() एषा ------------------- लेखनी। (तव/त्वाम्‌)

() अहम् पठामि।

() युवाम् गच्छथ:

() एतत् मम् पुस्तकम्।

() युष्माकम् क्रीडनकानि।

() आवाम् छात्रे स्व:

() एषा तव लेखनी।

  • -1
What are you looking for?