वार्तालापे रिक्तस्थानानि पूरयत-

यथा प्रियंवदा - शकुन्तले! त्वं किं करोषि?

शकुन्तला - प्रियंवदे ------------------- नृत्यामि, ------------------- किं करोषि?

प्रियंवदा - शकुन्तले! ------------------- गायामि। किं ------------------- न गायसि?

शकुन्तला - प्रियंवदे! ------------------- न गायामि। ------------------- तु नृत्यामि।

प्रियंवदा - शकुन्तले! किं ------------------- माता नृत्यति।

शकुन्तला - आम्, ------------------- माता अपि नृत्यति।

प्रियंवदा - साधु, ------------------- चलाव:

शकुन्तला - प्रियंवदे अहं नृत्यामि, त्वं किं करोषि?

प्रियंवदा - शकुन्तले! अहं गायामि। किं त्वं न गायसि?

शकुन्तला - प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।

प्रियंवदा - शकुन्तले! किं तव माता नृत्यति।

शकुन्तला आम्, मम माता अपि नृत्यति।

प्रियंवदा - साधु, आवाम् चलाव:

  • 2
What are you looking for?