कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा - अहं रोटिकां खादिष्यामि। (रोटिका)

() त्वं -------------------- पिबसि। (दुग्ध)

() छात्र: -------------------- द्रक्ष्यति। (दूरदर्शन)

() ता: -------------------- लेखिष्यन्ति। (कथा)

() वयं -------------------- गायाम:(कविता)

() कृषका: -------------------- वपन्ति। (बीज)

() सा -------------------- गमिष्यति। (पुस्तकालय)

() त्वं दुग्धं पिबसि।

() छात्र: दूरदर्शनं द्रक्ष्यति।

() ता: कथा: लेखिष्यन्ति।

() वयं कविता: गायाम:

() कृषका: बीजानि वपन्ति।

() सा पुस्तकालयं गमिष्यति।

  • 1
What are you looking for?