चित्राणि आधृत्य वाक्यानि पूरयत-

() जना: -------------------- नमन्ति।

() बालिके -------------------- धारयत:

() एषा -------------------- अस्ति।

() मृगा: --------------------चरन्ति।

() बालका: -------------------- खादन्ति।

() जना: सूर्यम् नमन्ति।

() बालिके माले धारयत:

() एषा मक्षिका अस्ति।

() मृगा: तृणं चरन्ति।

() बालका: फलानि खादन्ति।

  • 1
What are you looking for?