संवादे रिक्तस्थानानि पूरयत-

यथा - रमा - लते! किं त्वं विद्यालयं गमिष्यसि?

लता - रमे! अहं -------------------- --------------------। अहं तु देवालय --------------------

रमा - लते! किं त्वं प्रतिदिनं देवालयं --------------------?

लता - आम्! अहं -------------------- देवालयं --------------------। तत्र अहं प्रसादं --------------------। त्वं कदा देवालयं --------------------?

रमा अहं प्रतिदिनं सायं देवालय --------------------। प्रात: तु विद्यालयं --------------------। तत्र पुस्तकानि --------------------

रमा - लते! किं त्वं विद्यालयं गमिष्यसि?

लता - रमे! अहं विद्यालयं न गमिष्यामि। अहं तु देवालयं गमिष्यामि

रमा - लते! किं त्वं प्रतिदिनं देवालयं गमिष्यसि?

लता - आम्! अहं प्रतिदिनं देवालयं गच्छामि। तत्र अहं प्रसादं ददामि। त्वं कदा देवालयं गमिष्यसि?

रमा अहं प्रतिदिनं सायं देवालय गच्छामि। प्रात: तु विद्यालयं गच्छामि। तत्र पुस्तकानि पठामि

  • 1
What are you looking for?