मञ्जूषात: समुचितपदं गृहीत्वा वाक्यं पूरयत-

यूयम्‌ बालकौ त्वम्‌ वयम्‌ बालिका:


() -------------------- पापं हरसि।

() -------------------- गृहकार्यं कुरुत:

() -------------------- चित्राणि सृजथ।

() -------------------- राष्ट्रगीतं गायाम:

() -------------------- देवीं नमन्ति।

() त्वम् पापं हरसि।

() बालकौ गृहकार्यं कुरुत:

() यूयम् चित्राणि सृजथ।

() वयम् राष्ट्रगीतं गायाम:

() बालिका: देवीं नमन्ति।

  • 1
What are you looking for?