रेखाङ्कितानि पदानि बहुवचने परिवर्तयत-

यथा - छात्रा: ग्रामात्‌ आगच्छन्ति।

छात्रा: ग्रामेभ्य :आगच्छन्ति।

() जना: आपणात् क्रीडनकानि क्रीणन्ति।

जना: -------------------- क्रीडनकानि क्रीणन्ति।

() बालका: पुस्तकालयात् पुस्तकानि आनयन्ति।

बालका: -------------------- पुस्तकानि आनयन्ति।

() पत्रिकाया: चित्राणि पश्यत।

-------------------- चित्राणि पश्यत।

() शाखाया: पत्राणि आनय।

-------------------- पत्राणि आनय।

() लताया : पुष्पाणि चिनुत।

-------------------- पुष्पाणि चिनुत।

() वृक्षात् पत्राणि पतन्ति।

-------------------- पत्राणि पतन्ति।

() जना: आपणात् क्रीडनकानि क्रीणन्ति।

जना: आपणेभ्य: क्रीडनकानि क्रीणन्ति।

() बालका: पुस्तकालयात् पुस्तकानि आनयन्ति।

बालका: पुस्तकालेभ्य पुस्तकानि आनयन्ति।

() पत्रिकाया: चित्राणि पश्यत।

पत्रिकाभ्य: चित्राणि पश्यत।

() शाखाया: पत्राणि आनय।

शाखाभ्य: पत्राणि आनय।

() लताया: पुष्पाणि चिनुत।

लताभ्य: पुष्पाणि चिनुत।

() वृक्षात् पत्राणि पतन्ति।

वृक्षेभ्य: पत्राणि पतन्ति।

  • 0
What are you looking for?