रेखाङ्कितानि पदानि एकवचने परिवर्तयत-
यथा - वनानां दृश्यम्
वनस्य दृश्यम्
(क) उद्यानानां शोभा।
-------------------- शोभा।
(ख) चित्राणां वर्ण:।
-------------------- वर्ण:।
(ग) बालिकानाम् आभूषणम्।
-------------------- आभूषणम्।
(घ) कोकिलानां स्वरं:।
-------------------- स्वरं:।
(ङ) सिंहानां निद्रा।
-------------------- निद्रा।
(च) मेघानां गर्जनम्।
-------------------- गर्जनम्।
(क) उद्यानानां शोभा।
उद्यानस्य शोभा।
(ख) चित्राणां वर्ण:।
चित्रस्य वर्ण:।
(ग) बालिकानाम् आभूषणम्।
बालिकाया: आभूषणम्।
(घ) कोकिलानां स्वरं:।
कोकिलाया: स्वरं:।
(ङ) सिंहानां निद्रा।
सिंहस्य निद्रा।
(च) मेघानां गर्जनम्।
मेघस्य गर्जनम्।