गोपाल: किं किं वस्तु कुत: आनयति इति लिखत्-

पुस्तकालयात् ,ग्रामात्, मालाकारात् ,कोषात्, आपणात्

() -------------------- फलानि आनयति।

() -------------------- पुस्तकानि आनयति।

() -------------------- धनम् आनयति।

() -------------------- दुग्धम् आनयति।

() -------------------- पुष्पाणि आनयति।

() आपणात् फलानि आनयति।

() पुस्तकालयात् पुस्तकानि आनयति।

() कोषात् धनम् आनयति।

() ग्रामात् दुग्धम् आनयति।

() मालाकारात्   पुष्पाणि आनयति।

  • 0
What are you looking for?