श्लोकांशान्‌ योजयत-

उद्यमेन हि सिध्यन्ति

सर्वे तुष्यन्ति जन्तव:

प्रियवाक्यप्रदानेन

वचने का दरिद्रता।

चत्वारि तस्य वर्धन्ते

प्रविशन्ति मुखे मृगा:

तस्मात्‌ प्रियं हि वक्तव्यं

कार्याणि न मनोरथै:

नहि सुप्तस्य सिंहस्य

आयुर्विद्या यशो बलम्‌।

उद्यमेन हि सिध्यन्ति

कार्याणि न मनोरथै:

प्रियवाक्यप्रदानेन

सर्वे तुष्यन्ति जन्तव:

चत्वारि तस्य वर्धन्ते

आयुर्विद्या यशो बलम्‌।

तस्मात्‌ प्रियं हि वक्तव्यं

वचने का दरिद्रता।

नहि सुप्तस्य सिंहस्य

प्रविशन्ति मुखे मृगा:

  • 0
What are you looking for?