उपयुक्तकथनानां समक्षम्‌ ' आम्‌ ' अनुपयुक्तकथनानां समक्षं ' ' इति लिखत -

यथा

उद्यमेन कार्याणि सिध्यन्ति।

आम

फलिनो वृक्षा : न नमन्ति।

()

प्रियवाक्यप्रदानेन सर्वे न तुष्यन्ति।

-

()

धीमतां काल : काव्यशास्त्रविनोदेन गच्छति।

-

()

अभिवादनशीलस्य आयुर्विद्या यशो बलं न वर्धन्ते।

-

()

गुणिनो जना : नमन्ति।

-

()

मनोरथै : कार्याणि न सिध्यन्ति।

-

यथा

उद्यमेन कार्याणि सिध्यन्ति।

आम

फलिनो वृक्षा: न नमन्ति।

()

प्रियवाक्यप्रदानेन सर्वे न तुष्यन्ति।

()

धीमतां काल: काव्यशास्त्रविनोदेन गच्छति।

आम

()

अभिवादनशीलस्य आयुर्विद्या यशो बलं न वर्धन्ते।

()

गुणिनो जना: नमन्ति।

आम

()

मनोरथै: कार्याणि न सिध्यन्ति।

आम

  • 1
What are you looking for?