प्रश्नानाम्‌ उत्तराणि लिखत-

() कार्याणि केन सिध्यन्ति?

() सर्वें जन्तव: केन तुष्यन्ति?

() कस्य मुखे मृगा: नहि प्रविशन्ति?

() के के नमन्ति?

() चत्वारि कस्य वर्धन्ते?

() धीमतां काल: कथं गच्छति?

() कार्याणि उद्यमेन सिध्यन्ति।

() सर्वें जन्तव: प्रियवाक्यप्रदानेन तुष्यन्ति।

() सुप्तस्य सिंहस्य मुखे मृगा: नहि प्रविशन्ति।

() फलिनो वृक्षा: गुणिनो जना: नमन्ति।

() चत्वारि अभिवादनशीलस्य वर्धन्ते।

() धीमतां काल: काव्यशास्त्रविनोदेन गच्छति।

  • -1
What are you looking for?