ञ् जूषात: समुचितपदानि चित्वा कथां पूरयत-

मनोरथै:

पिपासित:

उपायम्‌

स्वल्पम्‌

पाषाणस्य

कार्याणि

उपरि

सन्तुष्ट:

पातुम्‌

इतस्तत:

कुत्रापि

घटम्

एकदा एक: काक: -------------------- आसीत्‌। स: जलं पातुम्‌ -------------------- अभ्रमत्‌। परं -------------------- जलं न प्राप्नोत्‌। अन्ते स: एकं -------------------- अपश्यत्‌। घटे -------------------- जलम्‌ आसीत्‌। अत: : जलम्‌ -------------------- असमर्थ: अभवत्‌। स: एकम्‌ -------------------- अचिन्तयत्‌। स: -------------------- खण्डानि घटे अक्षिपत्‌। एवं क्रमेण घटस्य जलम्‌ -------------------- आगच्छत्‌। काक: जलं पीत्वा -------------------- अभवत्‌। परिश्रमेण एव -------------------- सिध्यन्ति न तु --------------------

एकदा एक: काक: पिपासित: आसीत्‌। स: जलं पातुम्‌ इतस्तत: अभ्रमत्‌। परं कुत्रापि जलं न प्राप्नोत्‌। अन्ते स: एकं घटम् अपश्यत्‌। घटे स्वल्पम् जलम्‌ आसीत्‌। अत: : जलम्‌ पातुम असमर्थ: अभवत्‌। स: एकम्‌ उपायम् अचिन्तयत्‌। स: पाषाणस्य खण्डानि घटे अक्षिपत्‌। एवं क्रमेण घटस्य जलम्‌ उपरि आगच्छत्‌। काक: जलं पीत्वा सन्तुष्ट: अभवत्‌। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथै:

  • 0
What are you looking for?