निर्देशानुसारं लकारपरिवर्तनं कुरुत-

यथा

प्रणव: उद्याने भ्रमति (लृट्लकारे)

प्रणव: उद्याने भ्र मिष्यति

()

: लेखं लिखति। (लृट्लकारे)

--------------------

()

अहं कथां चिन्तयिष्यामि। (लृट्लकारे)

--------------------

()

ते गृहे तिष्ठन्ति। (लृट्लकारे)

--------------------

()

वृक्षात्‌ पत्राणि पतन्ति। (लृट्लकारे)

--------------------

()

त्वं चित्रं द्रक्ष्यसि। (लृट्लकारे)

--------------------

()

वयं दुग्धं पास्याम: (लृट्लकारे)

--------------------

()

तत्र किम्‌ अस्ति। (लृट्लकारे)

--------------------

 

यथा

प्रणव: उद्याने भ्रमति। (लृट्लकारे)

प्रणव: उद्याने भ्रमिष्यति

()

: लेखं लिखति। (लृट्लकारे)

: लेखं लेखिष्यति

()

अहं कथां चिन्तयिष्यामि। (लृट्लकारे)

अहं कथां चिन्तयामि

()

ते गृहे तिष्ठन्ति। (लृट्लकारे)

ते गृहे स्थास्यन्ति

()

वृक्षात्‌ पत्राणि पतन्ति। (लृट्लकारे)

वृक्षात्‌ पत्राणि पतिष्यन्ति

()

त्वं चित्रं द्रक्ष्यसि। (लृट्लकारे)

त्वं चित्रं पश्यसि

()

वयं दुग्धं पास्याम: (लृट्लकारे)

वयं दुग्धं पिबाम:

()

तत्र किम्‌ अस्ति। (लृट्लकारे)

तत्र किम्‌ भविष्यति

  • -1
What are you looking for?