अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

() युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।

() कार्याणि उद्यमेन सिध्यन्ति।

() एकस्मिन्‌ ग्रामे एक: युवक: आसीत्‌।

() : अचिन्तयत्‌- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।

() सक्तुपूरित: घट: भूमौ पतित:

() स्वप्नेन प्रेरित: : पादप्रहारम्‌ अकरोत्‌।

इन पंक्तियों का क्रम कहानी के अनुसार इस प्रकार हैं:-

() एकस्मिन्‌ ग्रामे एक: युवक: आसीत्‌।

() युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।

() : अचिन्तयत्‌- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।

() स्वप्नेन प्रेरित: : पादप्रहारम्‌ अकरोत्‌।

() सक्तुपूरित: घट: भूमौ पतित:

() कार्याणि उद्यमेन सिध्यन्ति।

  • 0
What are you looking for?