प्रश्नानाम्‌ उत्तराणि लिखत-

() अस्मिन्‌ पाठे क: मातुल:?

() नीलाकाश: कीदृश: अस्ति?

() मातुलचन्द्र: किं न किरसि?

() किं श्रावयितुं शिशु: चन्द्रं कथयति?

() चन्द्रस्य सितपरिधानं कथम्‌ अस्ति?

() अस्मिन्‌ पाठे मातुलचन्द्र मातुल:

() नीलाकाश: अतिशयविस्तृत अस्ति।

() मातुलचन्द्र: स्नेहम् न किरसि।

() गीतिम् श्रावयितुं शिशु: चन्द्रं कथयति।

() चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।

  • -3
What are you looking for?