मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुत: कदा कुत्र कथम् किम्‌

() जगन्नाथपुरी -------------------- अस्ति?

() त्वं --------------------. पुरीं गमिष्यसि?

() गङ्गानदी -------------------- प्रवहति?

() तव स्वास्थ्यं -------------------- अस्ति?

() वर्षाकाले मयूरा: -------------------- कुर्वन्ति?

() जगन्नाथपुरी कुत्र अस्ति?

() त्वं कदा पुरीं गमिष्यसि?

() गङ्गानदी कुत: प्रवहति?

() तव स्वास्थ्यं कथम् अस्ति?

() वर्षाकाले मयूरा: किम्‌ कुर्वन्ति?

  • 0
What are you looking for?