चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
(क) मत्स्या:
-------------------- बहि:
आगच्छन्ति।
(तडाग)
(ख) सर्प:
-------------------- निर्गच्छति।
(बिल)
(ग) नृप:
-------------------- पतति।
(अश्व)
(घ)
--------------------
जलं
पतति। (मेघ)
(ङ)
--------------------
पत्राणि
पतन्ति। (वृक्ष)
(क) मत्स्था: तडागात् बहि: आगच्छन्ति।
(ख) सर्प: बिलात् निर्गच्छति।
(ग) नृप: अश्वात् पतति।
(घ) मेघात् जलं पतति।
(ङ) वृक्षात पत्राणि पतन्ति।