एकपदेन उत्तरत-

() कूर्मस्य किं नाम आसीत्‌?

() सरस्तीरे के आगच्छन्‌?

() कूर्म: केन मार्गेण अन्यत्र गन्तुम्‌ इच्छति?

() लम्बमानं कूर्मं दृष्ट्वा के अधावन्‌?

() कम्बुग्रीव।

() धीवरा:

() कूर्म: आकाशमार्गेण अन्यत्र गन्तुम्‌ इच्छति।

() गोपालका:

  • -4
What are you looking for?