ञ् जूषात: अव्ययपदानि चित्वा वाक्यानि पूरयत-

अलम्‌ अन्त: बहि: अध: उपरि

() वृक्षस्य ................. खगा: वसन्ति।

() ................. विवादेन।

() वर्षाकाले गृहात्‌ ................. मा गच्छ।

() मञ्चस्य ................. श्रोतार: उपविष्टा: सन्ति।

() छात्रा: विद्यालयस्य ................. प्रविशन्ति।

() वृक्षस्य उपरि खगा: वसन्ति।

() अलम्‌ विवादेन।

() वर्षाकाले गृहात्‌ बहि: मा गच्छ।

() मञ्चस्य अध: श्रोतार: उपविष्टा: सन्ति।

() छात्रा: विद्यालयस्य अन्त: प्रविशन्ति।

  • 3
What are you looking for?