प्रश्नानामुत्तराणि लिखत-

() रमाबाई किमर्थम्‌ आन्दोलनं प्रारब्धवती?

() नि:सहाया: स्त्रिय: आश्रमे किं लभन्ते स्म?

() कस्मिन्‌ विषये रमाबाई-महोदयाया: योगदानम्‌ अस्ति?

() केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

() रमाबाई बालिकानां स्त्रीणां च कृते संस्कृस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।

() नि:सहाया: स्त्रिय: आश्रमे मुद्रण - टङ्कण - काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्म।

() स्त्रीशिक्षायां समाजसेवायाञ्च विषये रमाबाई-महोदयाया: योगदानम्‌ अस्ति।

() 'स्त्री धर्म नीति' 'हाई कास्ट हिन्दू विमेन' रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।

  • 0
What are you looking for?