रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

() प्रथमम्‌ ईश्वरं स्मरेत्‌।

() कलहं कृत्वा नर: दु:खी भवति।

() पितरं कर्मणा सेवेत।

() व्यवहारे मृदुता श्रेयसी।

() सर्वदा व्यवहारे ऋजुता विधेया।

() प्रथमम्‌ कं स्मरेत्‌?

() किमं कृत्वा नर: दु:खी भवति?

() कम् कर्मणा सेवेत?

() व्यवहारे का श्रेयसी?

() कदा व्यवहारे ऋजुता विधेया?

  • 1
What are you looking for?