प्रश्नानाम्‌ उत्तराणि लिखत-

() वटुं दृष्ट्वा पार्वती सादरं किम्‌ अवदत्‌?

() वटु: पार्वतीं किम्‌ अपृच्छत्‌?

() नारदवचनप्रभावात्‌ पार्वती किं कर्त्तुम्‌ ऐच्छत्‌?

() वटुं दृष्ट्वा पार्वती सादरं अवदत्‌ - "वटो! स्वागतं ते। उपविशतु भवान्।"

() वटु: पार्वतीं अपृच्छत्‌ यत - "हे तपस्विनि! किमर्थं कठिनं तप: समाचरसि? स्वप्रश्नस्य उत्तरं श्रुत्वा वटु: अपृच्छत - "अयि पार्वति! किं सत्यमेव त्वं शिवं पतिमिच्छसि यो हि अशिवं चरति, श्मशाने वसति? यस्य त्रीणि नेत्राणि, यस्य वसनं गज चर्म, यस्य अङ्गराग: चिताभस्म, यस्य परिजनाश्र्च भूतगणा:, किं तमेव शिवं पतिम् इच्छसि?

() नारदवचनप्रभावात्‌ पार्वती शिवं पतिरुपेण इच्छन्ती तपस्या कर्त्तुम्‌ इच्छति स्म।

  • -1
What are you looking for?