शुद्धकथनस्य समक्षम्‌ 'आम्‌' अशुद्धकथनस्य समक्षं '' इति लिखत-

()

अस्माकं राष्ट्रस्य ध्वजे त्रय: वर्णा: सन्ति।

-

()

ध्वजे हरितवर्ण: शान्ते: प्रतीक: अस्ति।

-

()

ध्वजे केशरवर्ण: शक्त्या: सूचक: अस्ति।

-

()

स्वतन्त्रताया: आन्दोलने लक्षाधिका: जना: स्वप्राणान्‌ अत्यजन्‌।

-

()

अस्माकं ध्वज: अनेकत्वे एकत्वस्य सूचक:

-

()

अस्माकं राष्ट्रस्य ध्वजे त्रय: वर्णा: सन्ति।

आम्‌

()

ध्वजे हरितवर्ण: शान्ते: प्रतीक: अस्ति।

()

ध्वजे केशरवर्ण: शक्त्या: सूचक: अस्ति।

आम्‌

()

स्वतन्त्रताया: आन्दोलने लक्षाधिका: जना: स्वप्राणान्‌ अत्यजन्‌।

आम्‌

()

अस्माकं ध्वज: अनेकत्वे एकत्वस्य सूचक:

आम्‌

  • -1
What are you looking for?