एकवाक्येन उत्तरत-

() अस्माकं ध्वजस्य श्वेतवर्ण: कस्य सूचक: अस्ति?

() स्वतन्त्रताया: आन्दोलने कस्य महती भूमिका आसीत्‌?

() अस्माभि: कस्य मानसम्मानरक्षा करणीया?

() ध्वजस्य श्वेत पट्टिका कस्या: सूचिका अस्ति?

() अस्माकं ध्वजस्य श्वेतवर्ण: शान्ते: सूचक: अस्ति।

() स्वतन्त्रताया: आन्दोलने ध्वजस्य महती भूमिका आसीत्‌।

() अस्माभि: ध्वजस्य मानसम्मानरक्षा करणीया।

() ध्वजस्य श्वेतपट्टिका सात्त्विकताया: निर्मलताया: च सूचिका अस्ति।

  • 0
What are you looking for?