अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

() अस्माकं त्रिवर्णध्वज: विश्वविजयी भवेत्‌।

() स्वधर्मात् प्रमादं वयं न कुर्याम।

() एतत् सवर्म्‌ अस्माकं नेतृणां सद्बुद्धे: सत्फलम्।‌

() शत्रूणां समक्षं विजय: सुनिश्चित: भवेत्‌।

() अस्माकं : विश्वविजयी भवेत्‌?

() स्वधर्मात् किं वयं न कुर्याम?

() एतत् सवर्म्‌ अस्माकं नेतृणां कस्य सत्फलम्?

() केषां समक्षं विजय: सुनिश्चित: भवेत्‌?

  • 0
What are you looking for?