समुचितमेलनं कृत्वा लिखत-

के शरवर्ण:

ऊर्जास्विताया: उत्साहस्य च सूचिका

अशोकचक्रम्‌

समृद्धे: सूचक:

श्वेतवर्ण:

सात्त्विकताया: निर्मलताया: च सूचिका

श्वेत पट्टिका

सत्यस्य, धर्मस्य अहिंसायाश्च द्योतकम्‌

हरितवर्ण:

शौर्यस्य सूचक:

केशर पट्टिका

समृद्धे: गते: च संकेतिका

हरित पट्टिका

शान्ते: सूचक:

केशरवर्ण:

शौर्यस्य सूचक:

अशोकचक्रम्‌

सत्यस्य, धर्मस्य अहिंसायाश्च द्योतकम्‌

श्वेतवर्ण:

शान्ते: सूचक:

श्वेतपट्टिका

सात्त्विकताया: निर्मलताया: च सूचिका

हरितवर्ण:

समृद्धे: सूचक:

केशरपट्टिका

ऊर्जास्विताया: उत्साहस्य च सूचिका

हरितपट्टिका

समृद्धे: गते: च संकेतिका

  • 0
What are you looking for?