कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

() विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

---------------------उभयत: गोपालिका:(कृष्ण)

() ग्रामं परित: गोचारणभूमि:(ग्राम)

---------------------परित: भक्ता:(मन्दिर)

() सूर्याय नम:(सूर्य)

---------------------नम:(गुरु)

() वृक्षस्य उपरि खगा:(वृक्ष)

---------------------उपरि सैनिक:(अश्व)

() विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

कृष्णम् उभयत: गोपालिका:(कृष्ण)

() ग्रामं परित: गोचारणभूमि:(ग्राम)

मन्दिरं परित: भक्ता:(मन्दिर)

() सूर्याय नम:(सूर्य)

गुरवे नम:(गुरु)

() वृक्षस्य उपरि खगा:(वृक्ष)

अश्वस्य उपरि सैनिक:(अश्व)

  • 0
What are you looking for?