उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-

()

पुरुष :

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

प्रथमपुरुष:

पठिष्यति

पठिष्यत:

पठिष्यन्ति

प्रथमपुरुष:

--------------------

पतिष्यत:

--------------------

प्रथमपुरुष:

--------------------

--------------------

मरिष्यन्ति

()

पुरुष :

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

मध्यमपुरुष:

गमिष्यसि

गमिष्यथ:

गमिष्यथ

मध्यमपुरुष:

--------------------

धाविष्यथ:

--------------------

मध्यमपुरुष:

--------------------

--------------------

क्रीडिष्यथ

()

पुरुष :

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

उत्तमपुरुष:

लेखिष्यामि

लेखिष्याव:

लेखिष्याम:

उत्तमपुरुष:

--------------------

हसिष्याव:

--------------------

उत्तमपुरुष:

--------------------

--------------------

द्रक्ष्याम:

()

पुरुष:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

प्रथमपुरुष:

पठिष्यति

पठिष्यत:

पठिष्यन्ति

प्रथमपुरुष:

पतिष्यति

पतिष्यत:

पतिष्यन्ति

प्रथमपुरुष:

मरिष्यति

मरिष्यत:

मरिष्यन्ति

()

पुरुष:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

मध्यमपुरुष:

गमिष्यसि

गमिष्यथ:

गमिष्यथ

मध्यमपुरुष:

धाविष्यसि

धाविष्यथ:

धाविष्यथ

मध्यमपुरुष:

क्रीडिष्यसि

क्रीडिष्यथ:

क्रीडिष्यथ

()

पुरुष:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

उत्तमपुरुष:

लेखिष्यामि

लेखिष्याव:

लेखिष्याम:

उत्तमपुरुष:

हसिष्यामि

हसिष्याव:

हसिष्याम:

उत्तमपुरुष:

द्रक्ष्यामि

द्रक्ष्याव:

द्रक्ष्याम:

  • 0
What are you looking for?