उपयुक्तकथनानां समक्षम्‌ 'आम्‌', अनुपयुक्तकथनानां समक्षं '' इति लिखत-

()

विद्या राजसु पूज्यते।

-

()

वाग्भूषणं भूषणं न।

-

()

विद्याधनं सर्वधनेषु प्रधानम्‌।

-

()

विदेशगमने विद्या बन्धुजन: न भवति।

-

()

विद्या सर्वत्र कीर्तिं तनोति।

-

()

विद्या राजसु पूज्यते।

आम्

()

वाग्भूषणं भूषणं न।

()

विद्याधनं सर्वधनेषु प्रधानम्‌।

आम्

()

विदेशगमने विद्या बन्धुजन: न भवति।

()

विद्या सर्वत्र कीर्तिं तनोति।

आम्

  • 0
What are you looking for?