प्रश्नानाम् उत्तराणि एक वाक्येन लिखत-

() भारतसर्वकारस्य राज चिन्हें किं लिखितम् अस्ति ?

() संस्कृतस्य वाङ्मयं कै: समृद्धमस्ति?

() संस्कृतस्य सूक्तय: केन रूपेण स्वीकृता: सन्ति?

() अस्माभि: संस्कृतं किमर्थं पठनीयम्?

() भारतसर्वकारस्य राज चिन्हें "सत्यमेव जयते" लिखितम् अस्ति।

() संस्कृतस्य वाङ्मयं वेदै:, पुराणै:, नीतिशास्त्रै: चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।

() संस्कृतस्य सूक्तय: भारतसर्वकारस्य विभिन्नेषु विभागेषु ध्येय वाक्य रूपेण स्वीकृता: सन्ति।

() अस्माभि: संस्कृतं अवश्यमेव पठनीयं यतोहि संस्कृत ग्रंथेषु मानव जीवनाम विविधा: विषया: समाहिता: सन्ति। यथा महापुरूषाणां मति:, उत्तमजनानां धृति: सामान्यजनानां जीवन पद्धति: च वर्णिता: सन्ति।

  • 0
What are you looking for?