उदाहरणानुसारं रूपाणि लिखत-

विभक्ति:

एकवचनम्

द्विचनम्

बहुवचनम्

प्रथमा

पिता

पितरौ

पितर: (पितृ)

 

..............

भ्रातरौ

.............. (भ्रातृ)

द्वितीया

दातारम्

दातारौ

दातृन् (दातृ)

 

..............

धातारौ

.............. (धातृ)

तृतीया

धात्रा

..............

धातृभि (धातृ)

 

..............

कर्तृभ्याम्

.............. (कर्तृ)

चतुर्थी

नेत्रे

नेत्राभ्याम्

नेतृभ्य: (नेतृ)

 

विधात्रे

..............

विधातृभ्य: (विधातृ)

पञ्चमी

कर्तु:

कतृभ्याम्

कर्तृभ्य: (कर्तृ)

 

..............

..............

हर्तृभ्य: (हर्तृ)

षष्ठी

पितु:

पित्रो:

पितृणाम् (पितृ)

 

..............

भ्रात्रो:

.............. (भ्रातृ)

सप्तमी

सवितरि

सवित्रो:

सवितृषु (सवितृ)

 

अभिनेतरि

..............

.............. (अभिनेतृ)

सम्बोधनम्

हे जामात:!

हे जामातरौ!

हे जामातर: (जामातृ)

 

हे नप्त:!

..............

.............. (नपृ)

विभक्ति:

एकवचनम्

द्विचनम्

बहुवचनम्

प्रथमा

पिता

पितरौ

पितर: (पितृ)

 

भ्राता

भ्रातरौ

भ्रातर: (भ्रातृ)

द्वितीया

दातारम्

दातारौ

दातृन् (दातृ)

 

धातारम्

धातारौ

धातृन् (धातृ)

तृतीया

धात्रा

धातृभ्याम्

धातृभि (धातृ)

 

कर्त्रा

कर्तृभ्याम्

कर्तृभि (कर्तृ)

चतुर्थी

नेत्रे

नेत्राभ्याम्

नेतृभ्य: (नेतृ)

 

विधात्रे

विधातृभ्याम्

विधातृभ्य: (विधातृ)

पञ्चमी

कर्तु:

कतृभ्याम्

कर्तृभ्य: (कर्तृ)

 

हर्तु:

हर्तृभ्याम्

हर्तृभ्य: (हर्तृ)

षष्ठी

पितु:

पित्रो:

पितृणाम् (पितृ)

 

भ्रातु:

भ्रात्रो:

भातृणाम् (भ्रातृ)

सप्तमी

सवितरि

सवित्रो:

सवितृषु (सवितृ)

 

अभिनेतरि

अभिनेत्रो:

अभिनेतृषु (अभिनेतृ)

सम्बोधनम्

हे जामात:!

हे जामातरौ!

हे जामातर: (जामातृ)

 

हे नप्त:!

हे नप्तरौ!

हे नप्तर: (नपृ)

 

  • 0
What are you looking for?