कोष्ठकेभ्य: समुचित पदानि चित्वा रिक्तस्थानानि पूरयत-

() अहं प्रात: ........... सह भ्रमणाय गच्छामि। ( पित्रा । पितु:)

() बाला आपणात् ........... फलानि आनयति। (भ्रातु: । भ्रात्रे)

() कर्मकरा: सेतो: निर्माणस्य ........... भवन्ति। (कर्तारम् । कर्त्तार:)

() मम ........... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता । पितर:)

() तव ........... कुत्र जीविकोपार्जनं कुरूत:? (भ्रातर: । भ्रातरौ)

() अहं प्रात: पित्रा सह भ्रमणाय गच्छामि।

() बाला अपणात् भ्रात्रे फलानि आनयति।

() कर्मकरा: सेतो: निर्माणस्य कर्त्तार: भवन्ति।

() मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्।

() तव भ्रातरौ कुत्र जीविकोपार्जनं कुरूत:?

  • 1
What are you looking for?