अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत्

( प्रश्ना..........

() नवीन..........

() प्रात: .......... 

()आगच्छति ..........

() प्रसन्न: ..........

() प्रश्ना:ते प्रश्ना: पृच्छन्ति।

() नवीन:: नवीन: पाठ पठति।

() प्रात:अहं प्रात: अध्ययनं करोमि।

() आगच्छति : ग्रामात आगच्छति।

() प्रसन्न:अहं प्रसन्नोऽस्मि।

  • 0
What are you looking for?