रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

() गुणा: गुणज्ञेषु गुणा: भवन्ति।

() नद्य: सुस्वादुतोया: भवन्ति।

() लुब्धस्य यश: नश्यति।

() मधुमक्षिका माधुर्यमेव जनयति।

() महतां प्रकृति: सुस्थिरा भवति।

() के गुणज्ञेषु गुणा: भवन्ति?

() का: सुस्वादुतोया: भवन्ति?

() कस्य यश: नश्यति?

() का माधुर्यमेव जनयति?

() महतां का सुस्थिरा भवति?

  • 3
What are you looking for?