अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत

()

साम्प्रतम्

-

---------------------

()

निकषा

-

---------------------

()

परित:

-

---------------------

()

उपविष्ट:

-

---------------------

()

कर्मभूमि:

-

---------------------

()

वैज्ञानिक:

-

---------------------

()

साम्प्रतम्

-

साम्प्रतं क्रीडाक्षेत्रे गच्छ।

()

निकषा

-

तृणं निकषा वृक्ष: अस्ति

()

परित:

-

विद्यालयं परित: उद्यानमस्ति

()

उपविष्ट:

-

काष्ठपीठे उपविष्ट:

()

कर्मभूमि:

-

एष: मम् कर्मभूमि: अस्ति

()

वैज्ञानिक:

-

वैज्ञानिक: अनवेषणं करोति

  • 5
What are you looking for?