मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत

नौकाम् ,पृथिवी ,तदा ,चला ,अस्तं

() सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च --------------------- गच्छति।

() सूर्य: अचल: पृथिवी च ---------------------

() --------------------- स्वकीये अक्षे घूर्णति।

() यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते --------------------- चन्द्रग्रहण

भवति।

() नौकायाम् उपविष्ट: मानव: --------------------- स्थिरामनुभवति।

() सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च अस्तं गच्छति।

() सूर्य: अचल: पृथिवी च चला

() पृथिवी स्वकीये अक्षे घूर्णति।

() यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति।

() नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।

  • 1
What are you looking for?