एक:काक:आकाशेडयमान:आसीत्। तृषार्त:स:जलस्यअन्वेषणं करोति। तदा स:घटेअल्पंजलंपश्यति। स:उपलान्आनीयघटेपातयति। जलंघटेउपरि आगच्छति।काक:सानन्दं जलं पीत्वा तृप्यति।

This question has not been answered yet!
What are you looking for?