NCERT Solutions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 are provided here with simple step-by-step explanations. These solutions for शब्द परिचयः 3 are extremely popular among class 6 students for Sanskrit शब्द परिचयः 3 Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 6 Sanskrit Chapter 3 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 6 Sanskrit are prepared by experts and are 100% accurate.

Page No 18:

Question 1:

(क) उच्चारणं कुरुत।
 

फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
पर्णम् क्रीडनकम् नारिकेलम्

सङ्गणकम् वातायनम् सोपानम्
 
 
उद्यानम् उपनेत्रम् कङ्कतम्

Answer:

(क) दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें।

(ख) दिए गए चित्रों के नीचे नामों को पढ़कर बोलने का प्रयास करें।

पर्णम् क्रीडनकम् नारिकेलम्

सङ्गणकम् वातायनम् सोपानम्
 
 
उद्यानम् उपनेत्रम् कङ्कतम्



Page No 19:

Question 2:

(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-


यथा-  
प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् =  
प् + उ + र् + आ + ण् + आ + न् + इ =  
प् + ओ + ष् + अ + क् + आ + ण् + इ =  
क् + अ + ङ् + क् + अ + त् + अ + म् =  

(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

यथा-
व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् =  
भित्तिकम् =  
नूतनानि =  
वातायनम् =  
उपनेत्रम् =  

Answer:

(क)

प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् = कङ्कतम्

(ख)
व्यजनम् =
व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् =
प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् =
भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि =
न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् =
व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् =
उ + प् + अ + न + ए + त् + र् + अ + म्



Page No 20:

Question 3:

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
 

   
............................ ............................ ............................
............................ ............................ ............................

Answer:

   
आम्रम् पर्णम् व्यजनम्
करवस्त्राणि सूत्रम् छत्रम्



Page No 21:

Question 4:

चित्रं दृष्ट्वा उत्तरं लिखत-
 

किं पतति?
....................................

 
मयूरौ किं कुरुतः।
....................................
 

 
एते के स्तः?
....................................
 

 
बालिकाः किं कुर्वन्ति?
.....................................


 
कानि विकसन्ति?
....................................

Answer:

फलम् पतति।
 
मयूरौ नृत्यतः।  

 
एते क्रीडनके स्तः।  

 
बालिकाः पठन्ति।

 
पुष्पाणि विकसन्ति।



Page No 22:

Question 5:

निर्देशानुसारं वाक्यानि रचयत −

यथा-एतत् पतति। (बहुवचने) एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) ..............................................
(ख) मयूरः नृत्यति। (बहुवचने) ..............................................
(ग) एतानि यानानि। (द्विवचने) ..............................................
(घ) छात्रे लिखतः। (बहुवचने) ..............................................
(ङ) नारिकेलं पतति। (द्विवचने) ..............................................

Answer:

यथा-एतत् पतति। (बहुवचने)
एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने)
एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने)
मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने)
एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने)
छात्राः लिखन्ति।
(ङ) नारिकेलं पतति। (द्विवचने)
नारिकेले पततः

Page No 22:

Question 6:

उचितपदानि संयोज्य वाक्यानि रचयत-
 

कोकिले   विकसति
पवनः   नृत्यन्ति
पुष्पम्   उत्पतति
खगः   वहति
मयूराः   गर्जन्ति
सिंहाः   कूजतः

Answer:

कोकिले   कूजतः
पवनः   वहति
पुष्पम्   विकसति
खगः   उत्पतति
मयूराः   नृत्यन्ति
सिंहाः   गर्जन्ति



View NCERT Solutions for all chapters of Class 6