Select Board & Class
why does benzene undergo electrophilic substitution reactions easily and nucleophilic substitutions with difficulty??? comment urgently
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।
(ख) कार्याणि उद्यमेन सिध्यन्ति।
(ग) एकस्मिन् ग्रामे एक: युवक: आसीत्।
(घ) स: अचिन्तयत्- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।
(ङ) सक्तुपूरित: घट: भूमौ पतित:।
(च) स्वप्नेन प्रेरित: स: पादप्रहारम् अकरोत्।
different body part's name in sanskrit.
प्रश्नानाम् उत्तराणि लिखत-
(क) युवक: कीदृश: आसीत्?
(ख) युवक: घटं कुत्र अवलम्ब्य शयनं करोति स्म?
(ग) घट: कुत्र: पतित:?
(घ) कार्याणि केन सिध्यन्ति?
(ङ) स्वप्नेन प्रेरित: युवक: किम् अकरोत्?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा
प्रणव: उद्याने भ्रमति। (लृट्लकारे)
प्रणव: उद्याने भ्रमिष्यति।
(क)
स: लेखं लिखति। (लृट्लकारे)
--------------------
(ख)
अहं कथां चिन्तयिष्यामि। (लृट्लकारे)
(ग)
ते गृहे तिष्ठन्ति। (लृट्लकारे)
(घ)
वृक्षात् पत्राणि पतन्ति। (लृट्लकारे)
(ङ)
त्वं चित्रं द्रक्ष्यसि। (लृट्लकारे)
(च)
वयं दुग्धं पास्याम:। (लृट्लकारे)
(छ)
तत्र किम् अस्ति। (लृट्लकारे)
अधोलिखितानां शब्दानां विलोमपदानि पाठम् आधृत्य लिखत-
यथा- दूरे
समीपे
क्रयेण
उच्चै:
दिने
अपूर्ण:
आकाशे
तदा
धनिक:
कर्तृपदै: रिक्तस्थानानि पूरयत-
यथा- बालकौ कन्दुकं क्रीडत:।
(क) -------------------- पादप्रहारं करोति।
(ख) -------------------- क्रन्दुकेन क्रीडाम:।
(ग) --------------------. सत्यं वदिष्यामि।
(घ) -------------------- तत्र किं किं करोषि?
(ङ) -------------------- कदा गृहम् आगमिष्यथ?
(च) -------------------- भोजनं पचन्ति।
i am not getting any more merit points or badge why
अधोलिखितानिवाक्यानिघटनाक्रमानुसारंलिखत-
(क)युवक:धनपाल:प्रतिदिनंग्रामं ग्रामंभ्रमति स्म।
(ख)कार्याणिउद्यमेन सिध्यन्ति।
(ग)एकस्मिन्ग्रामे एक:युवक:आसीत्।
(घ)स:अचिन्तयत्-मांधनिकं मत्वाकोऽपि रुपवतींकन्यां मह्यंप्रदास्यति।
(ङ)सक्तुपूरित:घट:भूमौपतित:।
(च)स्वप्नेनप्रेरित:स:पादप्रहारम्अकरोत्।
लिङ्गपरिवर्तनं कुरुत-
यथा- अश्व:
अश्वा
अज:
बालिका
छात्रा
मूषक:
चटका
लेखक:
नायक:
explain the chapter
where is the lesson of sanskrit sukthi sthabakaha
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
why does benzene undergo electrophilic substitution reactions easily and nucleophilic substitutions with difficulty??? comment urgently
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।
(ख) कार्याणि उद्यमेन सिध्यन्ति।
(ग) एकस्मिन् ग्रामे एक: युवक: आसीत्।
(घ) स: अचिन्तयत्- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।
(ङ) सक्तुपूरित: घट: भूमौ पतित:।
(च) स्वप्नेन प्रेरित: स: पादप्रहारम् अकरोत्।
different body part's name in sanskrit.
प्रश्नानाम् उत्तराणि लिखत-
(क) युवक: कीदृश: आसीत्?
(ख) युवक: घटं कुत्र अवलम्ब्य शयनं करोति स्म?
(ग) घट: कुत्र: पतित:?
(घ) कार्याणि केन सिध्यन्ति?
(ङ) स्वप्नेन प्रेरित: युवक: किम् अकरोत्?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा
प्रणव: उद्याने भ्रमति। (लृट्लकारे)
प्रणव: उद्याने भ्रमिष्यति।
(क)
स: लेखं लिखति। (लृट्लकारे)
--------------------
(ख)
अहं कथां चिन्तयिष्यामि। (लृट्लकारे)
--------------------
(ग)
ते गृहे तिष्ठन्ति। (लृट्लकारे)
--------------------
(घ)
वृक्षात् पत्राणि पतन्ति। (लृट्लकारे)
--------------------
(ङ)
त्वं चित्रं द्रक्ष्यसि। (लृट्लकारे)
--------------------
(च)
वयं दुग्धं पास्याम:। (लृट्लकारे)
--------------------
(छ)
तत्र किम् अस्ति। (लृट्लकारे)
--------------------
अधोलिखितानां शब्दानां विलोमपदानि पाठम् आधृत्य लिखत-
यथा- दूरे
समीपे
क्रयेण
--------------------
उच्चै:
--------------------
दिने
--------------------
अपूर्ण:
--------------------
आकाशे
--------------------
तदा
--------------------
धनिक:
--------------------
कर्तृपदै: रिक्तस्थानानि पूरयत-
यथा- बालकौ कन्दुकं क्रीडत:।
(क) -------------------- पादप्रहारं करोति।
(ख) -------------------- क्रन्दुकेन क्रीडाम:।
(ग) --------------------. सत्यं वदिष्यामि।
(घ) -------------------- तत्र किं किं करोषि?
(ङ) -------------------- कदा गृहम् आगमिष्यथ?
(च) -------------------- भोजनं पचन्ति।
(क) कति बालकाः स्नानाय अगच्छन्?
(ख) ते स्नानाय कुत्र अगच्छन्?
(ग) ते कं निश्चयम् अकुर्वन्?
(घ) मार्गे कः आगच्छत्?
(ङ) पथिकः किम् अवदत्?
i am not getting any more merit points or badge why
अधोलिखितानिवाक्यानिघटनाक्रमानुसारंलिखत-
(क)युवक:धनपाल:प्रतिदिनंग्रामं ग्रामंभ्रमति स्म।
(ख)कार्याणिउद्यमेन सिध्यन्ति।
(ग)एकस्मिन्ग्रामे एक:युवक:आसीत्।
(घ)स:अचिन्तयत्-मांधनिकं मत्वाकोऽपि रुपवतींकन्यां मह्यंप्रदास्यति।
(ङ)सक्तुपूरित:घट:भूमौपतित:।
(च)स्वप्नेनप्रेरित:स:पादप्रहारम्अकरोत्।
लिङ्गपरिवर्तनं कुरुत-
यथा- अश्व:
अश्वा
अज:
--------------------
--------------------
बालिका
--------------------
छात्रा
मूषक:
--------------------
--------------------
चटका
लेखक:
--------------------
नायक:
--------------------
explain the chapter
where is the lesson of sanskrit sukthi sthabakaha
................... कन्दुकानि।
.................... चटकाः।