NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः are provided here with simple step-by-step explanations. These solutions for कृषिकाः कर्मवीराः are extremely popular among class 6 students for Sanskrit कृषिकाः कर्मवीराः Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 6 Sanskrit Chapter 10 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 6 Sanskrit are prepared by experts and are 100% accurate.

Page No 59:

Question 1:

उच्चारणं कुरुत-
 

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

 

Answer:

विद्यार्थी इसे स्वयं पढ़ें।



Page No 60:

Question 2:

श्लोकांशान् योजयत-

क            ख              
गृहं जीर्णं न वर्षासु   तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन   या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे   सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि   शरीरे वसनानि नो।
धरित्री सरसा जाता   वृष्टिं वारयितुं क्षमम्।

Answer:

          क            ख
गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।
पादयोर्न पदत्राणे शरीरे वसनानि नो।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।
धरित्री सरसा जाता या शुष्का कण्टकावृता।

Page No 60:

Question 3:

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
 

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
न
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।  
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।  
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।  
(घ) शीते शरीरे कम्पनं न भवति।  
(ङ) श्रमेण धरित्री सरसा भवति।  

 

Answer:

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
न
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। न
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। आम्
(घ) शीते शरीरे कम्पनं न भवति। न
(ङ) श्रमेण धरित्री सरसा भवति। आम्

 



Page No 61:

Question 4:

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
 

रविः वस्त्राणि जर्जरम् अधिकम् पृथ्वी पिपासा
 
वसनानि ...........................
सूर्य ...........................
तृषा ...........................
विपुलम् ...........................
जीर्णम् ...........................
धरित्री ...........................

Answer:

वसनानि वस्त्राणि
सूर्य रविः
तृषा पिपासा
विपुलम् अधिकम्
जीर्णम् जर्जरम्
धरित्री पृथ्वी

Page No 61:

Question 5:

मञ्जूषातः विलोमपदानि चित्वा लिखत-
 

धनिकम् नीरसा अक्षमम् दुःखम् शीते पार्श्वे
 
सुखम् ...........................
दूरे ...........................
निर्धनम् ...........................
क्षमम् ...........................
ग्रीष्मे ...........................
सरसा ...........................

Answer:

सुखम् दुःखम्
दूरे पार्श्वे
निर्धनम् धनिकम्
क्षमम् अक्षमम्
ग्रीष्मे शीते
सरसा नीरसा



Page No 62:

Question 6:

प्रश्नानाम् उत्तराणि लिखत-
 

(क) कृषकाः केन क्षेत्राणि कर्षन्ति?

(ख) केषां कर्मवीरत्वं न नश्यति?

(ग) श्रमेण का सरसा भवति?

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

(ङ) कृषकात् दूरे किं तिष्ठति?

Answer:

(क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।
 
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
 
(ग) श्रमेण धारित्री सरसा भवति।
 
(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति।
 
(ङ) कृषकात् दूरे सुखम् तिष्ठति।



View NCERT Solutions for all chapters of Class