NCERT Solutions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र are provided here with simple step-by-step explanations. These solutions for मातुलचन्द्र are extremely popular among class 6 students for Sanskrit मातुलचन्द्र Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 6 Sanskrit Chapter 15 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 6 Sanskrit are prepared by experts and are 100% accurate.

Page No 85:

Question 1:

बालगीतं साभिनयं सस्वरं गायत।

Answer:

इसे विद्यार्थी स्वयं अभिनय करके गाएँ।

Page No 85:

Question 2:

पद्यांशान्‌ योजयत-

मातुल! किरसि सितपरिधानम् ............................।
तारकखचितं श्रावय गीतिम् .............................।
त्वरितमेहि मां चन्द्रिकावितानम् ...........................।
अतिशयविस्तृत कथं न स्नेहम् ............................।
धवलं तव नीलाकाशः .................................।

Answer:

मातुल! किरसि कथं न स्नेहम्
तारकखचितं चन्द्रिकावितानम्
त्वरितमेहि मां श्रावय गीतिम्
अतिशयविस्तृत नीलाकाशः
धवलं तव सितपरिधानम्

Page No 85:

Question 3:

पद्यांशेषु रिक्तस्थानानि पूरयत-


(क) प्रिय मातुल!  .................... प्रीतिम्।

(ख) कथं प्रयास्यसि  ....................।

(ग) .................... क्वचिदवकाशः।

(घ) .................... दास्यसि मातुलचन्द्र!।

(ङ) कथमायासि न .................... गेहम्।

Answer:

(क) प्रिय मातुल!  वर्धय मे प्रीतिम्।

(ख) कथं प्रयास्यसि  à¤®à¤¾à¤¤à¥à¤²à¤šà¤‚द्र।

(ग) नैव दृश्यते क्वचिदवकाशः।

(घ) मह्यम् दास्यसि मातुलचन्द्र!

(ङ) कथमायासि न भो! मम गेहम्।

Page No 85:

Question 4:

प्रश्नानाम् उत्तराणि लिखत-


(क) अस्मिन् पाठे कः मातुलः?

(ख) नीलाकाशः कीदृशः अस्ति?

(ग) मातुलचन्द्रः किं न किरति?

(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?

(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

Answer:

(क) अस्मिन् पाठे चन्द्रः मातुलः।

(ख) नीलाकाशः अतिश्यविस्तृतः अस्ति।

(ग) मातुलचन्द्रः स्नेहम् न किरति।

(घ) गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।

(ङ) चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।



Page No 86:

Question 5:

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

 
यथा- चन्द्रः - चन्द्र!
(क) शिष्यः
- .........................
(ख) गोपालः
- .........................
यथा- बालिका - बालिके!
(क) प्रियंवदा
- .........................
(ख) लता
- .........................
यथा- फलम् - फल!
(क) मित्रम्
- .........................
(ख) पुस्तकम्
- .........................
यथा- रविः - रवे!
(क) मुनि:
- .........................
(ख) कविः
- .........................
यथा- साधुः - साधो!
(क) भानुः
- .........................
(ख) पशुः
- .........................
यथा- नदी - नदि!
(क) देवी
- .........................
(ख) मानिनी
- .........................

Answer:

यथा- चन्द्रः - चन्द्र!
(क) शिष्यः
- शिष्य!
(ख) गोपालः
- गोपाल!
यथा- बालिका - बालिके!
(क) प्रियंवदा
- प्रियंवदे!
(ख) लता
- लते!
यथा- फलम् - फल!
(क) मित्रम्
- मित्र!
(ख) पुस्तकम्
- पुस्तक!
यथा- रविः - रवे!
(क) मुनि:
- मुने!
(ख) कविः
- कवे!
यथा- साधुः - साधो!
(क) भानुः
- भानो!
(ख) पशुः
- पशो!
यथा- नदी - नदि!
(क) देवी
- देवि!
(ख) मानिनी
- मानिनि!



Page No 87:

Question 6:

मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुतः कदा कुत्र कथं किम्

(क) जगन्नाथपुरी ................... अस्ति?

(ख) त्वं .................... पुरीं गमिष्यसि?

(ग) गङ्गानदी .................... प्रवहति?

(घ) तव स्वास्थ्यं .................... अस्ति?

(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?

Answer:

(क) जगन्नाथपुरी कुत्र अस्ति?

(ख) त्वं कदा पुरीं गमिष्यसि?

(ग) गङ्गानदी कुतः प्रवहति?

(घ) तव स्वास्थ्यं कथम् अस्ति?

(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?

Page No 87:

Question 7:

तत्समशब्दान् लिखत-
 

मामा ...................................
मोर ...................................
तारा ...................................
कोयल ...................................
कबूतर ...................................

Answer:

मामा मातुल।
मोर मयूरः
तारा तारकम्
कोयल कोकिलः
कबूतर कपोतः



View NCERT Solutions for all chapters of Class 6