NCERT Solutions for Class 7 Sanskrit Chapter 15 लालनगीतम् are provided here with simple step-by-step explanations. These solutions for लालनगीतम् are extremely popular among class 7 students for Sanskrit लालनगीतम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 7 Sanskrit Chapter 15 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 7 Sanskrit are prepared by experts and are 100% accurate.

Page No 84:

Question 1:

गीतं सस्वरं गायत।

Answer:

दिए गए गीत को स्वर में गाइए।

Page No 84:

Question 2:

एकपदेन उत्तरत-


(क) का विहसति?

(ख) किम् विकसति?

(ग) व्याघ्रः कुत्र गर्जति?

(घ) हरिणः किं खादति?

(ङ) मन्दं कः गच्छति?

Answer:

(क) धरणी विहसति।

(ख) कमलम् विकसति।

(ग) व्याघ्रः विपिने गर्जति।

(घ) हरिणः नवघासम् खादति।

(ङ) मन्दं उष्ट्रः गच्छति।

Page No 84:

Question 3:

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-


(क) सलिले नौका सेलति।

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।

(ग) उष्ट्रः पृष्ठे भारं वहति।

(घ) धावनसमये अश्वः किमपि न खादति।

(ङ) सूर्ये उदिते धऱणी विहसति।

Answer:

(क) सलिले का सेलति?

(ख) कुतः चित्रपतङ्गाः डयन्ते?

(ग) कः पृष्ठे भारं वहति?

(घ) कदा अश्वः किमपि न खादति?

(ङ) कः उदिते धऱणी विहसति?
 

Page No 84:

Question 4:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 

पृथिवी देवालये जले वने मृगः भयङ्करम्
धरणी ............... विपिने ..............................................
करालम् ............... हरिणः ..............................................
सलिले ............... मन्दिरे ..............................................

Answer:

धरणी पृथिवी विपिने  à¤µà¤¨à¥‡
करालम् भयङ्करम् हरिणः मृगः
सलिले जले मन्दिरे देवालये



Page No 85:

Question 5:

विलोमपदानि मेलयत-
 

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्

Answer:

मन्दम्
क्षिप्रम्
नीचैः
उच्चैः
कठोरः
स्निग्धम्
पुरातनम्
नूतनम्
अपर्याप्तम्
पर्याप्तम्

Page No 85:

Question 6:

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
 

(क) धावनसमये अश्वः खादति।  
(ख) उष्ट्रः पृष्ठे भारं न वहति।  
(ग) सिंहः नीचैः क्रोशति।  
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।  
(ङ) वने व्याघ्रः गर्जति।  
(च) हरिणः नवघासम् न खादति।  

 

Answer:

(क) धावनसमये अश्वः खादति। न
(ख) उष्ट्रः पृष्ठे भारं न वहति। न
(ग) सिंहः नीचैः क्रोशति। न
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। आम्
(ङ) वने व्याघ्रः गर्जति। आम्
(च) हरिणः नवघासम् न खादति। न

Page No 85:

Question 7:

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

 
यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः
भल्लुकः
(तृतीया-एकवचने) ................................
उष्ट्रः
(पञ्चमी-द्विवचने) ................................
हरिणः
(सप्तमी-बहुवचने) ................................
व्याघ्रः
(द्वितीया-एकवचने) .................................
घोटकराजः
(सम्बोधन-एकवचने) .................................

Answer:

(क)

भल्लुक:

(तृतीया एकवचने)

-

भल्लुकेन्

(ख)

उष्ट्र:

(पञ्चमी द्विवचने)

-

उष्ट्रभ्याम्

(ग)

हरिण:

(सप्तमी बहुवचने)

-

हरिणेणु

(घ)

व्याघ्र:

(द्वितीया एकवचने)

-

व्याघ्रम्

(ङ)

घोटकराज:

(सम्बोधन एकवचने)

-

हे घोटकराज



Page No 86:

Question 8:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-


 

खगाः विकसन्ति कमलानि उदेति क्रीडन्ति
डयन्ते सूर्यः चित्रपतङ्गाः कूजन्ति बालाः

..............................................................................................................................................

..............................................................................................................................................

..............................................................................................................................................

..............................................................................................................................................

..............................................................................................................................................

..............................................................................................................................................

Answer:

(क) सूर्य: उदेति।

(ख) खगा: कूजन्ति।

(ग) बाला: क्रीडन्ति।

(घ) कमलानि विकसन्ति।

(ङ) चित्रपतङ्गा: डयन्ते।



View NCERT Solutions for all chapters of Class 7