NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् are provided here with simple step-by-step explanations. These solutions for विद्याधनम् are extremely popular among class 7 students for Sanskrit विद्याधनम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 7 Sanskrit Chapter 12 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 7 Sanskrit are prepared by experts and are 100% accurate.

Page No 68:

Question 1:

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
 

(क) विद्या राजसु पूज्यते।  
(ख) वाग्भूषणं भूषणं न।  
(ग) विद्याधनं सर्वधनेषु प्रधानम्।  
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।  
(ङ) सर्वं विहाय विद्याधिकारं कुरु।  

Answer:

(क) विद्या राजसु पूज्यते। आम्
(ख) वाग्भूषणं भूषणं न। न
(ग) विद्याधनं सर्वधनेषु प्रधानम्। आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।। न
(ङ) सर्वं विहाय विद्याधिकारं कुरु। आम्

Page No 68:

Question 2:

अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
 

पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य ............... ............... ...............
गुरूणाम् ............... ............... ...............
केयूराः ............... ................. ...............
कीर्तिम् ............... ............... ...............
भूषणानि ............... ............... ...............

Answer:

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

पुँल्लिङ्गम्

षष्ठी

एकवचनम्

गुरूणाम्‌

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्

केयूरा:

पुँल्लिङ्गम्

प्रथमा

बहुवचनम्

कीर्तिम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

भूषणानि

नपुंसकलिङ्गम्

द्वितीया

बहुवचनम्



Page No 69:

Question 3:

श्लोकांशान् योजयत-

            क             ख
विद्या राजसु पूज्यते न हि धनम्   हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम्   न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम्   या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा   विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम्   रत्नैर्विना भूषणम्।

Answer:

             क              ख
विद्या राजसु पूज्यते न हि धनम्   विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम्   हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम्   न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा   रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम्   या संस्कृता धार्यते।

Page No 69:

Question 4:

एकपदेन प्रश्नानाम् उत्तराणि लिखत-
 

(क) कः पशुः?

(ख) का भोगकरी?

(ग) के पुरुषं न विभूषयन्ति?

(घ) का एका पुरुषं समलङ्करोति?

(ङ) कानि क्षीयन्ते?

Answer:

(क) विद्याविहीनः पशुः।

(ख) विद्या भोगकरी।

(ग) केयूराः पुरुषं न विभूषयन्ति।

(घ) वाणी एका पुरुषं समलङ्करोति।

(ङ) अखिल भूषणानि क्षीयन्ते।
 

Page No 69:

Question 5:

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-


(क) विद्याविहीनः नरः पशुः अस्ति।

(ख) विद्या राजसु पूज्यते।

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

(घ) पिता हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।

(च) विद्या दिक्षु कीर्तिं तनोति।

Answer:

(क) विद्याविहीन: क: पशु: अस्ति?

(ख) का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

(घ) क: हिते नियुङ्क्ते?

(ङ) विद्याधनं कथं धनमस्ति?

(च) विद्या कुत्र कीर्तिं तनोति?



Page No 70:

Question 6:

पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-


(क) गुरूणां गुरुः का अस्ति?

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

(ग) व्यये कृते किं वर्धते?

(घ) भाग्यक्षये आश्रयः कः?

Answer:

(क) गुरूणां गुरुः विद्या अस्ति।

(ख) संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।

(ग) व्यये कृते विद्या वर्धते।

(घ) भाग्यक्षये आश्रयः विद्या अस्ति।

Page No 70:

Question 7:

मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
 

विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः
 
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
 à¤¯à¤¥à¤¾-    हाराः अलङ्कता भूषणम्
................. ................. .................
................. ................. .................
................. ................. .................

Answer:

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
 à¤¯à¤¥à¤¾-     हाराः अलङ्कता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्



View NCERT Solutions for all chapters of Class 7