Select Board & Class
चित्रं दृष्ट्वा मञ्जूषात: पदानि च प्रयुज्य वाक्यानि रचयत
−
धारयन्ति बाला: वसयानम् छत्रम् ते आरोहन्ति वर्षायाम्
kasya mahiti jigyasa vartate?
कोष्ठकेभ्य: समुचित पदानि चित्वा रिक्तस्थानानि पूरयत-
(क) अहं प्रात: ........... सह भ्रमणाय गच्छामि। ( पित्रा । पितु:)
(ख) बाला आपणात् ........... फलानि आनयति। (भ्रातु: । भ्रात्रे)
(ग) कर्मकरा: सेतो: निर्माणस्य ........... भवन्ति। (कर्तारम् । कर्त्तार:)
(घ) मम ........... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता । पितर:)
(ङ) तव ........... कुत्र जीविकोपार्जनं कुरूत:? (भ्रातर: । भ्रातरौ)
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत् −
(क) प्रश्ना: ..........
(ख) नवीन: ..........
(ग) प्रात: ..........
(घ)आगच्छति ..........
(ङ) प्रसन्न: ..........
अधोलिखितानां प्रश्नानां उत्तराणि लिखत-
(क) कस्या: महती जिज्ञासा वर्तते?
(ख) मन्त्री किमर्थम् आगच्छति?
(ग) सेतो: निर्माणं के अकुर्वन्?
(घ) सेतो: निर्माणाय कर्मकरा: प्रस्तराणि कुत: आनयन्ति?
(ङ) के सर्वकाराय धनं प्रयच्छन्ति?
उदाहरणानुसारं रूपाणि लिखत-
विभक्ति:
एकवचनम्
द्विचनम्
बहुवचनम्
प्रथमा
पिता
पितरौ
पितर: (पितृ)
..............
भ्रातरौ
.............. (भ्रातृ)
द्वितीया
दातारम्
दातारौ
दातृन् (दातृ)
धातारौ
.............. (धातृ)
तृतीया
धात्रा
धातृभि (धातृ)
कर्तृभ्याम्
.............. (कर्तृ)
चतुर्थी
नेत्रे
नेत्राभ्याम्
नेतृभ्य: (नेतृ)
विधात्रे
विधातृभ्य: (विधातृ)
पञ्चमी
कर्तु:
कतृभ्याम्
कर्तृभ्य: (कर्तृ)
हर्तृभ्य: (हर्तृ)
षष्ठी
पितु:
पित्रो:
पितृणाम् (पितृ)
भ्रात्रो:
सप्तमी
सवितरि
सवित्रो:
सवितृषु (सवितृ)
अभिनेतरि
.............. (अभिनेतृ)
सम्बोधनम्
हे जामात:!
हे जामातरौ!
हे जामातर: (जामातृ)
हे नप्त:!
.............. (नपृ)
रेखांकित पदानि आधृत्य प्रश्न निर्माणं करूत-
(क) अनारिकाया: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति।
(ख) मन्त्री सेतो: उद्घाटनार्थम् आगच्छति।
(ग) कर्मकरा: सेतो: निर्माणम् कुर्वन्ति।
(घ) पर्वतेभ्य: प्रस्तराणि आनीय सेतो: निर्माणं भवति।
(ङ) जना: सर्वकाराय देशस्य विकासार्थं धनं ददति।
What are Vyavharik words?
Please give meaning of 14 chapter
giveother 2sentencesfor this picture
please answer fast
......................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
चित्रं दृष्ट्वा मञ्जूषात: पदानि च प्रयुज्य वाक्यानि रचयत
−
धारयन्ति बाला: वसयानम् छत्रम् ते आरोहन्ति वर्षायाम्
kasya mahiti jigyasa vartate?
कोष्ठकेभ्य: समुचित पदानि चित्वा रिक्तस्थानानि पूरयत-
(क) अहं प्रात: ........... सह भ्रमणाय गच्छामि। ( पित्रा । पितु:)
(ख) बाला आपणात् ........... फलानि आनयति। (भ्रातु: । भ्रात्रे)
(ग) कर्मकरा: सेतो: निर्माणस्य ........... भवन्ति। (कर्तारम् । कर्त्तार:)
(घ) मम ........... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता । पितर:)
(ङ) तव ........... कुत्र जीविकोपार्जनं कुरूत:? (भ्रातर: । भ्रातरौ)
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत् −
(क) प्रश्ना: ..........
(ख) नवीन: ..........
(ग) प्रात: ..........
(घ)आगच्छति ..........
(ङ) प्रसन्न: ..........
अधोलिखितानां प्रश्नानां उत्तराणि लिखत-
(क) कस्या: महती जिज्ञासा वर्तते?
(ख) मन्त्री किमर्थम् आगच्छति?
(ग) सेतो: निर्माणं के अकुर्वन्?
(घ) सेतो: निर्माणाय कर्मकरा: प्रस्तराणि कुत: आनयन्ति?
(ङ) के सर्वकाराय धनं प्रयच्छन्ति?
उदाहरणानुसारं रूपाणि लिखत-
विभक्ति:
एकवचनम्
द्विचनम्
बहुवचनम्
प्रथमा
पिता
पितरौ
पितर: (पितृ)
..............
भ्रातरौ
.............. (भ्रातृ)
द्वितीया
दातारम्
दातारौ
दातृन् (दातृ)
..............
धातारौ
.............. (धातृ)
तृतीया
धात्रा
..............
धातृभि (धातृ)
..............
कर्तृभ्याम्
.............. (कर्तृ)
चतुर्थी
नेत्रे
नेत्राभ्याम्
नेतृभ्य: (नेतृ)
विधात्रे
..............
विधातृभ्य: (विधातृ)
पञ्चमी
कर्तु:
कतृभ्याम्
कर्तृभ्य: (कर्तृ)
..............
..............
हर्तृभ्य: (हर्तृ)
षष्ठी
पितु:
पित्रो:
पितृणाम् (पितृ)
..............
भ्रात्रो:
.............. (भ्रातृ)
सप्तमी
सवितरि
सवित्रो:
सवितृषु (सवितृ)
अभिनेतरि
..............
.............. (अभिनेतृ)
सम्बोधनम्
हे जामात:!
हे जामातरौ!
हे जामातर: (जामातृ)
हे नप्त:!
..............
.............. (नपृ)
रेखांकित पदानि आधृत्य प्रश्न निर्माणं करूत-
(क) अनारिकाया: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति।
(ख) मन्त्री सेतो: उद्घाटनार्थम् आगच्छति।
(ग) कर्मकरा: सेतो: निर्माणम् कुर्वन्ति।
(घ) पर्वतेभ्य: प्रस्तराणि आनीय सेतो: निर्माणं भवति।
(ङ) जना: सर्वकाराय देशस्य विकासार्थं धनं ददति।
What are Vyavharik words?

give 2 sentences other than what is presentPlease give meaning of 14 chapter
giveother 2sentencesfor this picture
please answer fast
..............................................................................................................................................
..............................................................................................................................................
..............................................................................................................................................
..............................................................................................................................................
..............................................................................................................................................
(क) अहं प्रातः ..................... सह भ्रमणाय गच्छामि (पित्रा/पितुः)
(ख) बाला आपणात् ..................... फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य ...................... भवन्ति। (कर्तारम्/कर्त्तारः)
(घ) मम .................... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव .................... कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)
(क) कस्याः महती जिज्ञासा वर्तते?
(ख) मन्त्री किमर्थम् आगच्छति?
(ग) सेतोः निर्माणं के अकुर्वन्?
(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
(ङ) के सर्वकाराय धनं प्रयच्छन्ति?
(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।