Select Board & Class
anuvad of chapter 2 ruchira class 7
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्ध: दु:खिता: कोटरे वृक्षस्य सर्प: आदाय समीपे
एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य -------------------- एक:
सर्प: अपि अवसत्। काकानाम् अनुपस्थितौ -------------------- काकानां शिशून् खादति स्म।
काका: -------------------- आसन्। तेषु एक: -------------------- काक: उपायम् --------------------।
वृक्षस्य -------------------- जलाशय: आसीत्। तत्र एका राजकुमारी स्नातुं -------------------- आगच्छति।
शिलायां स्थितं तस्या: आभरणम् -------------------- एक: काक: वृक्षस्य उपरि अस्थापयत्।
राजसेवका: काकम् अनुसृत्य -------------------- समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।
अत: एवोक्तम्-उपायेन सर्वं सिद्धयति।
एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्म: केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
मञ्जूषात: क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति भक्षयिष्याम: इच्छामि वदिष्यामि उड्डीयते प्रतिवसति स्म
(क) हंसाभ्यां सह कूर्मोऽपि --------------------।
(ख) अहं किञ्चिदपि न --------------------।
(ग) य: हितकामनां सुहृदां वाक्यं न --------------------।
(घ) एकः कूर्म: अपि तत्रैव --------------------।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् --------------------।
(च) वयं गृहं नीत्वा कूर्मं --------------------।
what is the meaning of the chapter in hindi ?
अधोलिखितवाक्यानि क: कं प्रति कथयति इति लिखत-
क: कथयति
कं प्रति कथयति
यथा
प्रात: यद् उचितं तत्कर्त्तव्यम्।
हंसौ
कूर्मं प्रति
(क)
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
--------------------
(ख)
अत्र क: उपाय:?
(ग)
अहम् उत्तरं न दास्यामि।
(घ)
यूयं भस्म खादत।
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्म: हंसयो: सहायतया आकाशमार्गेण अगच्छत्।
(ख) गोपालका: अकथयन्-वयं पतितं कूर्मं खादिष्याम:।
(ग) कूर्म: हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवरा: सरस्तीरे आगच्छन्।
(ङ) कूर्म: अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अधावन्।
(छ) कूर्म: आकाशात् पतित: गोपालकै: मारितश्च।
(ज) 'वयं श्व: मत्स्यकूर्मादीन् मारयिष्याम:' इति धीवरा: अकथयन्।
पूर्णवाक्येन उत्तरत-
(क) कच्छप: कुत्र गन्तुम् इच्छति?
(ख) कच्छप: कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: किम् अवदन्?
(घ) कूर्म: मित्रयो: वचनं विस्मृत्य किम् अवदत्?
hindi traslation
Transalate this lines in hindi.
shilayam stitham tasyah aabhardam aaday ekh kakah vrakshasya upari asthapayat.
rajsevakah kakam anusratya vrakshasya samipam agachchan .
tatra te tam sarpam cha amaryan .
atah evoktam - upayen sarvam sidhayati.
yooyam bhasmam khadat. what does it mean
MEANING OF LESSION 2 OF SANSKRIT?
HI ANY 1 ONLINE
what is the name of the tortoisein this chapter?
what is kurmasya ???
how can i make its translation easy?
essay on panchatantra in english
what is the name of the tortoise?
what is summary of 2nd chapter of sanskrit????plzz its urgent
MEANING OF FULL LESSION OF SECOND LESSION OF SANSKRIT.
3by3 magic square for integers
Sanskrit ke saare quest. ke ans. saare correct h na ????????:/
is that a question
give an title for this
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
anuvad of chapter 2 ruchira class 7
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्ध: दु:खिता: कोटरे वृक्षस्य सर्प: आदाय समीपे
एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य -------------------- एक:
सर्प: अपि अवसत्। काकानाम् अनुपस्थितौ -------------------- काकानां शिशून् खादति स्म।
काका: -------------------- आसन्। तेषु एक: -------------------- काक: उपायम् --------------------।
वृक्षस्य -------------------- जलाशय: आसीत्। तत्र एका राजकुमारी स्नातुं -------------------- आगच्छति।
शिलायां स्थितं तस्या: आभरणम् -------------------- एक: काक: वृक्षस्य उपरि अस्थापयत्।
राजसेवका: काकम् अनुसृत्य -------------------- समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।
अत: एवोक्तम्-उपायेन सर्वं सिद्धयति।
एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्म: केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
मञ्जूषात: क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति भक्षयिष्याम: इच्छामि वदिष्यामि उड्डीयते प्रतिवसति स्म
(क) हंसाभ्यां सह कूर्मोऽपि --------------------।
(ख) अहं किञ्चिदपि न --------------------।
(ग) य: हितकामनां सुहृदां वाक्यं न --------------------।
(घ) एकः कूर्म: अपि तत्रैव --------------------।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् --------------------।
(च) वयं गृहं नीत्वा कूर्मं --------------------।
what is the meaning of the chapter in hindi ?
अधोलिखितवाक्यानि क: कं प्रति कथयति इति लिखत-
क: कथयति
कं प्रति कथयति
यथा
प्रात: यद् उचितं तत्कर्त्तव्यम्।
हंसौ
कूर्मं प्रति
(क)
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
--------------------
--------------------
(ख)
अत्र क: उपाय:?
--------------------
--------------------
(ग)
अहम् उत्तरं न दास्यामि।
--------------------
--------------------
(घ)
यूयं भस्म खादत।
--------------------
--------------------
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्म: हंसयो: सहायतया आकाशमार्गेण अगच्छत्।
(ख) गोपालका: अकथयन्-वयं पतितं कूर्मं खादिष्याम:।
(ग) कूर्म: हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवरा: सरस्तीरे आगच्छन्।
(ङ) कूर्म: अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अधावन्।
(छ) कूर्म: आकाशात् पतित: गोपालकै: मारितश्च।
(ज) 'वयं श्व: मत्स्यकूर्मादीन् मारयिष्याम:' इति धीवरा: अकथयन्।
पूर्णवाक्येन उत्तरत-
(क) कच्छप: कुत्र गन्तुम् इच्छति?
(ख) कच्छप: कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: किम् अवदन्?
(घ) कूर्म: मित्रयो: वचनं विस्मृत्य किम् अवदत्?
hindi traslation
Transalate this lines in hindi.
shilayam stitham tasyah aabhardam aaday ekh kakah vrakshasya upari asthapayat.
rajsevakah kakam anusratya vrakshasya samipam agachchan .
tatra te tam sarpam cha amaryan .
atah evoktam - upayen sarvam sidhayati.
yooyam bhasmam khadat. what does it mean
MEANING OF LESSION 2 OF SANSKRIT?
HI ANY 1 ONLINE
what is the name of the tortoisein this chapter?
what is kurmasya ???
how can i make its translation easy?
essay on panchatantra in english
what is the name of the tortoise?
what is summary of 2nd chapter of sanskrit????plzz its urgent
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
MEANING OF FULL LESSION OF SECOND LESSION OF SANSKRIT.
3by3 magic square for integers
Sanskrit ke saare quest. ke ans. saare correct h na ????????:/
is that a question
give an title for this
(क) कच्छपः कुत्र गन्तुम् इच्छति?
(ख) कच्छपः कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य .................................... एकः
सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ .................................. काकानां शिशून् खादति स्म।
काकाः .......................... आसन्। तेषु एकः ...................... काकः उपायम् .........................।
वृक्षस्य ..................... जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ....................... आगच्छति
स्म। शिलायां स्थितं तस्याः आभरणम् ................................ एकः काकः वृक्षस्य उपरि अस्थापयत्।
राजसेवकाः काकम् अनुसृत्य ............................... समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।
अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
(क) हंसाभ्यां सह कूर्मोऽपि .................... ।
(ख) अहं किञ्चिदपि न .................... ।
(ग) यः हितकामानां सुहृदां वाक्यं न .................... ।
(घ) एकः कूर्मः अपि तत्रैव .................... ।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् .................... ।
(च) वयं गृहं नीत्वा कूर्मं .................... ।
(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(ख) गोपालकाः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्टवा गोपालकाः अधावन्।
(छ) कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।