Select Board & Class
Lines on My School in Sanskrit
मञ्जूषात: क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठकूट: चञ्च्वा गजस्य नयने --------------------।
(ख) मार्गे स्थित: अहमपि शब्दं --------------------।
(ग) तृषार्त: गज: जलाशयं --------------------।
(घ) गज: गर्ते -------------------- ।
(ङ) काष्ठकूट: तां मक्षिकाया: समीपं --------------------।
(च) गज: शुण्डेन वृक्षशाखा: --------------------।
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) -------------------- बालिका मधुरं गायति। (एकम्, एका, एक)
(ख) -------------------- कृषका: कृषिकर्माणि कुर्वन्ति। (चत्वार:, चतस्र:, चत्वारि)
(ग) -------------------- पत्राणि सुन्दराणि सन्ति। (ते, ता:, तानि)
(घ) धेनव: दुग्धं --------------------। (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् --------------------। (अपठम्, अपठन्, अपठाम)
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) चटकाया: विलापं श्रुत्वा काष्ठकूट: तां किम् अपृच्छत्?
(ख) चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका किम् अवदत्?
(ग) मेघनाद: मक्षिकां किम् अवदत्?
(घ) चटका काष्ठकूटं किम् अवदत्?
english translation of "Bahunamapyasaranam samavayo hi durjayaha"
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-
(क)
पुरुष:
एकवचनम्
द्विवचनम्
बहुवचनम्
यथा
प्रथमपुरुष:
पठिष्यति
पठिष्यत:
पठिष्यन्ति
--------------------
पतिष्यत:
मरिष्यन्ति
(ख)
मध्यमपुरुष:
गमिष्यसि
गमिष्यथ:
गमिष्यथ
धाविष्यथ:
क्रीडिष्यथ
(ग)
उत्तमपुरुष:
लेखिष्यामि
लेखिष्याव:
लेखिष्याम:
हसिष्याव:
द्रक्ष्याम:
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वृक्षे का प्रतिवसति स्म?
(ख) वृक्षस्य अध: क: आगत:?
(ग) गज: केन शाखाम् अत्रोटयत्?
(घ) काष्ठकूट: चटकां कस्या: समीपम् अनयत्?
(ङ) मक्षिकाया: मित्रं क: आसीत्?
what is the meaning of पतिष्यति ?
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) कालेन चटकाया: सन्तति: जाता।
(ख) चटकाया: नीडं भुवि अपतत्।
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उदाहरणानुसारं 'स्म' शब्दं योजयित्वा भूतकालिकक्रियां रचयत-
यथा-अवसत्
वसति स्म।
अपठत्
अत्रोटयत्
अपतत्
अपृच्छत्
अवदत्
अनयत्
GIVE 5 EXAMPLES OF LAT LAKARAM FROM THE CHAPTER.
arey yaar just keep quite
GIVE 5 EXAMPLES OF LAT LAKARAM FROM THE CHAPTER?
please ad word meaning in all chapter and give the question and answer also in hindi.
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
Lines on My School in Sanskrit
मञ्जूषात: क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठकूट: चञ्च्वा गजस्य नयने --------------------।
(ख) मार्गे स्थित: अहमपि शब्दं --------------------।
(ग) तृषार्त: गज: जलाशयं --------------------।
(घ) गज: गर्ते -------------------- ।
(ङ) काष्ठकूट: तां मक्षिकाया: समीपं --------------------।
(च) गज: शुण्डेन वृक्षशाखा: --------------------।
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) -------------------- बालिका मधुरं गायति। (एकम्, एका, एक)
(ख) -------------------- कृषका: कृषिकर्माणि कुर्वन्ति। (चत्वार:, चतस्र:, चत्वारि)
(ग) -------------------- पत्राणि सुन्दराणि सन्ति। (ते, ता:, तानि)
(घ) धेनव: दुग्धं --------------------। (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् --------------------। (अपठम्, अपठन्, अपठाम)
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) चटकाया: विलापं श्रुत्वा काष्ठकूट: तां किम् अपृच्छत्?
(ख) चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका किम् अवदत्?
(ग) मेघनाद: मक्षिकां किम् अवदत्?
(घ) चटका काष्ठकूटं किम् अवदत्?
english translation of "Bahunamapyasaranam samavayo hi durjayaha"
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-
(क)
पुरुष:
एकवचनम्
द्विवचनम्
बहुवचनम्
यथा
प्रथमपुरुष:
पठिष्यति
पठिष्यत:
पठिष्यन्ति
प्रथमपुरुष:
--------------------
पतिष्यत:
--------------------
प्रथमपुरुष:
--------------------
--------------------
मरिष्यन्ति
(ख)
पुरुष:
एकवचनम्
द्विवचनम्
बहुवचनम्
यथा
मध्यमपुरुष:
गमिष्यसि
गमिष्यथ:
गमिष्यथ
मध्यमपुरुष:
--------------------
धाविष्यथ:
--------------------
मध्यमपुरुष:
--------------------
--------------------
क्रीडिष्यथ
(ग)
पुरुष:
एकवचनम्
द्विवचनम्
बहुवचनम्
यथा
उत्तमपुरुष:
लेखिष्यामि
लेखिष्याव:
लेखिष्याम:
उत्तमपुरुष:
--------------------
हसिष्याव:
--------------------
उत्तमपुरुष:
--------------------
--------------------
द्रक्ष्याम:
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वृक्षे का प्रतिवसति स्म?
(ख) वृक्षस्य अध: क: आगत:?
(ग) गज: केन शाखाम् अत्रोटयत्?
(घ) काष्ठकूट: चटकां कस्या: समीपम् अनयत्?
(ङ) मक्षिकाया: मित्रं क: आसीत्?
what is the meaning of पतिष्यति ?
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) कालेन चटकाया: सन्तति: जाता।
(ख) चटकाया: नीडं भुवि अपतत्।
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उदाहरणानुसारं 'स्म' शब्दं योजयित्वा भूतकालिकक्रियां रचयत-
यथा-अवसत्
वसति स्म।
अपठत्
--------------------
अत्रोटयत्
--------------------
अपतत्
--------------------
अपृच्छत्
--------------------
अवदत्
--------------------
अनयत्
--------------------
GIVE 5 EXAMPLES OF LAT LAKARAM FROM THE CHAPTER.
arey yaar just keep quite
GIVE 5 EXAMPLES OF LAT LAKARAM FROM THE CHAPTER?
please ad word meaning in all chapter and give the question and answer also in hindi.
GIVE 5 EXAMPLES OF LAT LAKARAM FROM THE CHAPTER?
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?
(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?
(ग) मेघनादः मक्षिकां किम् अवदत्?
(घ) चटका काष्ठकूटं किम् अवदत्?
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ......................... ।
(ख) मार्गे स्थितः अहमपि शब्दं ......................... ।
(ग) तृषार्तः गजः जलाशयं ..................... ।
(घ) गजः गर्ते ............................. ।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ............................. ।
(च) गजः शुण्डेन वृक्षशाखाः ...................... ।
(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
(क) ......................... बालिका मधुरं गायति। (एकम्, एका, एकः)
(ख) ......................... कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)
(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)
(ख) वृक्षस्य अधः कः आगतः?
(ग) गजः केन शाखाम् अत्रोटयत्?
(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
(ङ) मक्षिकायाः मित्रं कः आसीत्?