NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् are provided here with simple step-by-step explanations. These solutions for स्वावलम्बनम् are extremely popular among class 7 students for Sanskrit स्वावलम्बनम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 7 Sanskrit Chapter 3 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 7 Sanskrit are prepared by experts and are 100% accurate.

Page No 14:

Question 1:

उच्चारणं कुरुत।

 
विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

Answer:

विद्यार्थी इसका उच्चारण स्वयं करें।

Page No 14:

Question 2:

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-


(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

(घ) सर्वदा कुत्र सुखम्?

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

Answer:

(क) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा स्वावलम्बने सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।



Page No 15:

Question 3:

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
 

............................................. .............................................
............................................. .............................................
............................................. .............................................

Answer:

अष्टादश एकविंशतिः
पञ्चदश षट्त्रिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत्

Page No 15:

Question 4:

मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
 

चत्वारिंशत् सप्तविंशतिः एकत्रिंशत् पञ्चाशत् अष्टाविंशतिः त्रिंशत् चतुर्विंशतिः
 
28
............................................
27
............................................
30
............................................
31
............................................
24
............................................
40
............................................
50
............................................
 
 

Answer:

28
 à¤…ष्टाविंशतिः
27
 à¤¸à¤ªà¥à¤¤à¤µà¤¿à¤‚शतिः
30
 à¤¤à¥à¤°à¤¿à¤‚शत्
31
 à¤à¤•à¤¤à¥à¤°à¤¿à¤‚शत्
24
 à¤šà¤¤à¥à¤°à¥à¤µà¤¿à¤‚शतिः
40
 à¤šà¤¤à¥à¤µà¤¾à¤°à¤¿à¤‚शत्
50
पञ्चाशत्
 
 



Page No 16:

Question 5:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
 

 
कृषकाः कृषकौ एते धान्यम् एषः कृषकः
एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति

..........................................................................................................................

..........................................................................................................................

..........................................................................................................................

Answer:

(क) एष: कृषक: क्षेत्रम्‌ कर्षति।

(ख) एतौ कृषकौ खननकार्यम्‌ कुरुत:।

(ग) एते कृषका: धान्यम्‌ रोपयन्ति।

Page No 16:

Question 6:

अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

यथा-

10.30 सार्धद्वादशवादनम् 5.00 ............................................
7.00 ............................................ 3.30 ............................................
2.30 ............................................ 9.00 ............................................
11.00 ............................................ 12.30 ............................................
4.30 ............................................ 8.00 ............................................
1.30 ............................................ 7.30 ............................................

Answer:

10.30
सार्धद्वादशवादनम्
5.00
पञ्चवादनम्
7.00
सप्तवादनम्
3.30
सार्धत्रिवादनम्
2.30
सार्धद्विवादनम्
9.00
नववादनम्
11.00
एकादशवादनम्
12.30
सार्धद्वादशवादनम्
4.30
सार्धचुतर्वादनम्
8.00
अष्टवादनम्
1.30
सार्ध एकःवादनम्
7.30
सार्धसप्तवादनम्



Page No 17:

Question 7:

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः

(क) ....................... ऋतवः भवन्ति।

(ख) मासाः ........................ भवन्ति।

(ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति।

(ङ) मम शरीरे ............................... हस्तौ स्तः।

Answer:

(क) षड् ऋतवः भवन्ति।

(ख) मासाः द्वादश भवन्ति।

(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(ङ) मम शरीरे द्वौ हस्तौ स्तः।



View NCERT Solutions for all chapters of Class 7